Declension table of grāmabāhya

Deva

MasculineSingularDualPlural
Nominativegrāmabāhyaḥ grāmabāhyau grāmabāhyāḥ
Vocativegrāmabāhya grāmabāhyau grāmabāhyāḥ
Accusativegrāmabāhyam grāmabāhyau grāmabāhyān
Instrumentalgrāmabāhyeṇa grāmabāhyābhyām grāmabāhyaiḥ grāmabāhyebhiḥ
Dativegrāmabāhyāya grāmabāhyābhyām grāmabāhyebhyaḥ
Ablativegrāmabāhyāt grāmabāhyābhyām grāmabāhyebhyaḥ
Genitivegrāmabāhyasya grāmabāhyayoḥ grāmabāhyāṇām
Locativegrāmabāhye grāmabāhyayoḥ grāmabāhyeṣu

Compound grāmabāhya -

Adverb -grāmabāhyam -grāmabāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria