Declension table of ?grāhyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrāhyamāṇā grāhyamāṇe grāhyamāṇāḥ
Vocativegrāhyamāṇe grāhyamāṇe grāhyamāṇāḥ
Accusativegrāhyamāṇām grāhyamāṇe grāhyamāṇāḥ
Instrumentalgrāhyamāṇayā grāhyamāṇābhyām grāhyamāṇābhiḥ
Dativegrāhyamāṇāyai grāhyamāṇābhyām grāhyamāṇābhyaḥ
Ablativegrāhyamāṇāyāḥ grāhyamāṇābhyām grāhyamāṇābhyaḥ
Genitivegrāhyamāṇāyāḥ grāhyamāṇayoḥ grāhyamāṇānām
Locativegrāhyamāṇāyām grāhyamāṇayoḥ grāhyamāṇāsu

Adverb -grāhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria