Declension table of grāhyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhyamāṇā | grāhyamāṇe | grāhyamāṇāḥ |
Vocative | grāhyamāṇe | grāhyamāṇe | grāhyamāṇāḥ |
Accusative | grāhyamāṇām | grāhyamāṇe | grāhyamāṇāḥ |
Instrumental | grāhyamāṇayā | grāhyamāṇābhyām | grāhyamāṇābhiḥ |
Dative | grāhyamāṇāyai | grāhyamāṇābhyām | grāhyamāṇābhyaḥ |
Ablative | grāhyamāṇāyāḥ | grāhyamāṇābhyām | grāhyamāṇābhyaḥ |
Genitive | grāhyamāṇāyāḥ | grāhyamāṇayoḥ | grāhyamāṇānām |
Locative | grāhyamāṇāyām | grāhyamāṇayoḥ | grāhyamāṇāsu |