Declension table of grāhyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhyamāṇam | grāhyamāṇe | grāhyamāṇāni |
Vocative | grāhyamāṇa | grāhyamāṇe | grāhyamāṇāni |
Accusative | grāhyamāṇam | grāhyamāṇe | grāhyamāṇāni |
Instrumental | grāhyamāṇena | grāhyamāṇābhyām | grāhyamāṇaiḥ |
Dative | grāhyamāṇāya | grāhyamāṇābhyām | grāhyamāṇebhyaḥ |
Ablative | grāhyamāṇāt | grāhyamāṇābhyām | grāhyamāṇebhyaḥ |
Genitive | grāhyamāṇasya | grāhyamāṇayoḥ | grāhyamāṇānām |
Locative | grāhyamāṇe | grāhyamāṇayoḥ | grāhyamāṇeṣu |