Declension table of ?grāhyamāṇa

Deva

NeuterSingularDualPlural
Nominativegrāhyamāṇam grāhyamāṇe grāhyamāṇāni
Vocativegrāhyamāṇa grāhyamāṇe grāhyamāṇāni
Accusativegrāhyamāṇam grāhyamāṇe grāhyamāṇāni
Instrumentalgrāhyamāṇena grāhyamāṇābhyām grāhyamāṇaiḥ
Dativegrāhyamāṇāya grāhyamāṇābhyām grāhyamāṇebhyaḥ
Ablativegrāhyamāṇāt grāhyamāṇābhyām grāhyamāṇebhyaḥ
Genitivegrāhyamāṇasya grāhyamāṇayoḥ grāhyamāṇānām
Locativegrāhyamāṇe grāhyamāṇayoḥ grāhyamāṇeṣu

Compound grāhyamāṇa -

Adverb -grāhyamāṇam -grāhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria