Declension table of grāhyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrāhyamāṇaḥ grāhyamāṇau grāhyamāṇāḥ
Vocativegrāhyamāṇa grāhyamāṇau grāhyamāṇāḥ
Accusativegrāhyamāṇam grāhyamāṇau grāhyamāṇān
Instrumentalgrāhyamāṇena grāhyamāṇābhyām grāhyamāṇaiḥ
Dativegrāhyamāṇāya grāhyamāṇābhyām grāhyamāṇebhyaḥ
Ablativegrāhyamāṇāt grāhyamāṇābhyām grāhyamāṇebhyaḥ
Genitivegrāhyamāṇasya grāhyamāṇayoḥ grāhyamāṇānām
Locativegrāhyamāṇe grāhyamāṇayoḥ grāhyamāṇeṣu

Compound grāhyamāṇa -

Adverb -grāhyamāṇam -grāhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria