Declension table of grāhyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhyamāṇaḥ | grāhyamāṇau | grāhyamāṇāḥ |
Vocative | grāhyamāṇa | grāhyamāṇau | grāhyamāṇāḥ |
Accusative | grāhyamāṇam | grāhyamāṇau | grāhyamāṇān |
Instrumental | grāhyamāṇena | grāhyamāṇābhyām | grāhyamāṇaiḥ |
Dative | grāhyamāṇāya | grāhyamāṇābhyām | grāhyamāṇebhyaḥ |
Ablative | grāhyamāṇāt | grāhyamāṇābhyām | grāhyamāṇebhyaḥ |
Genitive | grāhyamāṇasya | grāhyamāṇayoḥ | grāhyamāṇānām |
Locative | grāhyamāṇe | grāhyamāṇayoḥ | grāhyamāṇeṣu |