Declension table of ?grāhyamāṇa

Deva

MasculineSingularDualPlural
Nominativegrāhyamāṇaḥ grāhyamāṇau grāhyamāṇāḥ
Vocativegrāhyamāṇa grāhyamāṇau grāhyamāṇāḥ
Accusativegrāhyamāṇam grāhyamāṇau grāhyamāṇān
Instrumentalgrāhyamāṇena grāhyamāṇābhyām grāhyamāṇaiḥ grāhyamāṇebhiḥ
Dativegrāhyamāṇāya grāhyamāṇābhyām grāhyamāṇebhyaḥ
Ablativegrāhyamāṇāt grāhyamāṇābhyām grāhyamāṇebhyaḥ
Genitivegrāhyamāṇasya grāhyamāṇayoḥ grāhyamāṇānām
Locativegrāhyamāṇe grāhyamāṇayoḥ grāhyamāṇeṣu

Compound grāhyamāṇa -

Adverb -grāhyamāṇam -grāhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria