Declension table of grāhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhitavatī | grāhitavatyau | grāhitavatyaḥ |
Vocative | grāhitavati | grāhitavatyau | grāhitavatyaḥ |
Accusative | grāhitavatīm | grāhitavatyau | grāhitavatīḥ |
Instrumental | grāhitavatyā | grāhitavatībhyām | grāhitavatībhiḥ |
Dative | grāhitavatyai | grāhitavatībhyām | grāhitavatībhyaḥ |
Ablative | grāhitavatyāḥ | grāhitavatībhyām | grāhitavatībhyaḥ |
Genitive | grāhitavatyāḥ | grāhitavatyoḥ | grāhitavatīnām |
Locative | grāhitavatyām | grāhitavatyoḥ | grāhitavatīṣu |