Declension table of ?grāhitavatī

Deva

FeminineSingularDualPlural
Nominativegrāhitavatī grāhitavatyau grāhitavatyaḥ
Vocativegrāhitavati grāhitavatyau grāhitavatyaḥ
Accusativegrāhitavatīm grāhitavatyau grāhitavatīḥ
Instrumentalgrāhitavatyā grāhitavatībhyām grāhitavatībhiḥ
Dativegrāhitavatyai grāhitavatībhyām grāhitavatībhyaḥ
Ablativegrāhitavatyāḥ grāhitavatībhyām grāhitavatībhyaḥ
Genitivegrāhitavatyāḥ grāhitavatyoḥ grāhitavatīnām
Locativegrāhitavatyām grāhitavatyoḥ grāhitavatīṣu

Compound grāhitavati - grāhitavatī -

Adverb -grāhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria