Declension table of grāhitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhitavat | grāhitavantī grāhitavatī | grāhitavanti |
Vocative | grāhitavat | grāhitavantī grāhitavatī | grāhitavanti |
Accusative | grāhitavat | grāhitavantī grāhitavatī | grāhitavanti |
Instrumental | grāhitavatā | grāhitavadbhyām | grāhitavadbhiḥ |
Dative | grāhitavate | grāhitavadbhyām | grāhitavadbhyaḥ |
Ablative | grāhitavataḥ | grāhitavadbhyām | grāhitavadbhyaḥ |
Genitive | grāhitavataḥ | grāhitavatoḥ | grāhitavatām |
Locative | grāhitavati | grāhitavatoḥ | grāhitavatsu |