Declension table of ?grāhitavat

Deva

MasculineSingularDualPlural
Nominativegrāhitavān grāhitavantau grāhitavantaḥ
Vocativegrāhitavan grāhitavantau grāhitavantaḥ
Accusativegrāhitavantam grāhitavantau grāhitavataḥ
Instrumentalgrāhitavatā grāhitavadbhyām grāhitavadbhiḥ
Dativegrāhitavate grāhitavadbhyām grāhitavadbhyaḥ
Ablativegrāhitavataḥ grāhitavadbhyām grāhitavadbhyaḥ
Genitivegrāhitavataḥ grāhitavatoḥ grāhitavatām
Locativegrāhitavati grāhitavatoḥ grāhitavatsu

Compound grāhitavat -

Adverb -grāhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria