Declension table of grāhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhitavān | grāhitavantau | grāhitavantaḥ |
Vocative | grāhitavan | grāhitavantau | grāhitavantaḥ |
Accusative | grāhitavantam | grāhitavantau | grāhitavataḥ |
Instrumental | grāhitavatā | grāhitavadbhyām | grāhitavadbhiḥ |
Dative | grāhitavate | grāhitavadbhyām | grāhitavadbhyaḥ |
Ablative | grāhitavataḥ | grāhitavadbhyām | grāhitavadbhyaḥ |
Genitive | grāhitavataḥ | grāhitavatoḥ | grāhitavatām |
Locative | grāhitavati | grāhitavatoḥ | grāhitavatsu |