Declension table of ?grāhitā

Deva

FeminineSingularDualPlural
Nominativegrāhitā grāhite grāhitāḥ
Vocativegrāhite grāhite grāhitāḥ
Accusativegrāhitām grāhite grāhitāḥ
Instrumentalgrāhitayā grāhitābhyām grāhitābhiḥ
Dativegrāhitāyai grāhitābhyām grāhitābhyaḥ
Ablativegrāhitāyāḥ grāhitābhyām grāhitābhyaḥ
Genitivegrāhitāyāḥ grāhitayoḥ grāhitānām
Locativegrāhitāyām grāhitayoḥ grāhitāsu

Adverb -grāhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria