Declension table of grāhita

Deva

MasculineSingularDualPlural
Nominativegrāhitaḥ grāhitau grāhitāḥ
Vocativegrāhita grāhitau grāhitāḥ
Accusativegrāhitam grāhitau grāhitān
Instrumentalgrāhitena grāhitābhyām grāhitaiḥ grāhitebhiḥ
Dativegrāhitāya grāhitābhyām grāhitebhyaḥ
Ablativegrāhitāt grāhitābhyām grāhitebhyaḥ
Genitivegrāhitasya grāhitayoḥ grāhitānām
Locativegrāhite grāhitayoḥ grāhiteṣu

Compound grāhita -

Adverb -grāhitam -grāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria