Declension table of ?grāhiṇī

Deva

FeminineSingularDualPlural
Nominativegrāhiṇī grāhiṇyau grāhiṇyaḥ
Vocativegrāhiṇi grāhiṇyau grāhiṇyaḥ
Accusativegrāhiṇīm grāhiṇyau grāhiṇīḥ
Instrumentalgrāhiṇyā grāhiṇībhyām grāhiṇībhiḥ
Dativegrāhiṇyai grāhiṇībhyām grāhiṇībhyaḥ
Ablativegrāhiṇyāḥ grāhiṇībhyām grāhiṇībhyaḥ
Genitivegrāhiṇyāḥ grāhiṇyoḥ grāhiṇīnām
Locativegrāhiṇyām grāhiṇyoḥ grāhiṇīṣu

Compound grāhiṇi - grāhiṇī -

Adverb -grāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria