Declension table of ?grāhayitavyā

Deva

FeminineSingularDualPlural
Nominativegrāhayitavyā grāhayitavye grāhayitavyāḥ
Vocativegrāhayitavye grāhayitavye grāhayitavyāḥ
Accusativegrāhayitavyām grāhayitavye grāhayitavyāḥ
Instrumentalgrāhayitavyayā grāhayitavyābhyām grāhayitavyābhiḥ
Dativegrāhayitavyāyai grāhayitavyābhyām grāhayitavyābhyaḥ
Ablativegrāhayitavyāyāḥ grāhayitavyābhyām grāhayitavyābhyaḥ
Genitivegrāhayitavyāyāḥ grāhayitavyayoḥ grāhayitavyānām
Locativegrāhayitavyāyām grāhayitavyayoḥ grāhayitavyāsu

Adverb -grāhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria