Declension table of ?grāhayitavya

Deva

NeuterSingularDualPlural
Nominativegrāhayitavyam grāhayitavye grāhayitavyāni
Vocativegrāhayitavya grāhayitavye grāhayitavyāni
Accusativegrāhayitavyam grāhayitavye grāhayitavyāni
Instrumentalgrāhayitavyena grāhayitavyābhyām grāhayitavyaiḥ
Dativegrāhayitavyāya grāhayitavyābhyām grāhayitavyebhyaḥ
Ablativegrāhayitavyāt grāhayitavyābhyām grāhayitavyebhyaḥ
Genitivegrāhayitavyasya grāhayitavyayoḥ grāhayitavyānām
Locativegrāhayitavye grāhayitavyayoḥ grāhayitavyeṣu

Compound grāhayitavya -

Adverb -grāhayitavyam -grāhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria