Declension table of ?grāhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegrāhayiṣyantī grāhayiṣyantyau grāhayiṣyantyaḥ
Vocativegrāhayiṣyanti grāhayiṣyantyau grāhayiṣyantyaḥ
Accusativegrāhayiṣyantīm grāhayiṣyantyau grāhayiṣyantīḥ
Instrumentalgrāhayiṣyantyā grāhayiṣyantībhyām grāhayiṣyantībhiḥ
Dativegrāhayiṣyantyai grāhayiṣyantībhyām grāhayiṣyantībhyaḥ
Ablativegrāhayiṣyantyāḥ grāhayiṣyantībhyām grāhayiṣyantībhyaḥ
Genitivegrāhayiṣyantyāḥ grāhayiṣyantyoḥ grāhayiṣyantīnām
Locativegrāhayiṣyantyām grāhayiṣyantyoḥ grāhayiṣyantīṣu

Compound grāhayiṣyanti - grāhayiṣyantī -

Adverb -grāhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria