Declension table of grāhayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhayiṣyantī | grāhayiṣyantyau | grāhayiṣyantyaḥ |
Vocative | grāhayiṣyanti | grāhayiṣyantyau | grāhayiṣyantyaḥ |
Accusative | grāhayiṣyantīm | grāhayiṣyantyau | grāhayiṣyantīḥ |
Instrumental | grāhayiṣyantyā | grāhayiṣyantībhyām | grāhayiṣyantībhiḥ |
Dative | grāhayiṣyantyai | grāhayiṣyantībhyām | grāhayiṣyantībhyaḥ |
Ablative | grāhayiṣyantyāḥ | grāhayiṣyantībhyām | grāhayiṣyantībhyaḥ |
Genitive | grāhayiṣyantyāḥ | grāhayiṣyantyoḥ | grāhayiṣyantīnām |
Locative | grāhayiṣyantyām | grāhayiṣyantyoḥ | grāhayiṣyantīṣu |