Declension table of ?grāhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegrāhayiṣyamāṇā grāhayiṣyamāṇe grāhayiṣyamāṇāḥ
Vocativegrāhayiṣyamāṇe grāhayiṣyamāṇe grāhayiṣyamāṇāḥ
Accusativegrāhayiṣyamāṇām grāhayiṣyamāṇe grāhayiṣyamāṇāḥ
Instrumentalgrāhayiṣyamāṇayā grāhayiṣyamāṇābhyām grāhayiṣyamāṇābhiḥ
Dativegrāhayiṣyamāṇāyai grāhayiṣyamāṇābhyām grāhayiṣyamāṇābhyaḥ
Ablativegrāhayiṣyamāṇāyāḥ grāhayiṣyamāṇābhyām grāhayiṣyamāṇābhyaḥ
Genitivegrāhayiṣyamāṇāyāḥ grāhayiṣyamāṇayoḥ grāhayiṣyamāṇānām
Locativegrāhayiṣyamāṇāyām grāhayiṣyamāṇayoḥ grāhayiṣyamāṇāsu

Adverb -grāhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria