Declension table of grāhayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhayiṣyamāṇā | grāhayiṣyamāṇe | grāhayiṣyamāṇāḥ |
Vocative | grāhayiṣyamāṇe | grāhayiṣyamāṇe | grāhayiṣyamāṇāḥ |
Accusative | grāhayiṣyamāṇām | grāhayiṣyamāṇe | grāhayiṣyamāṇāḥ |
Instrumental | grāhayiṣyamāṇayā | grāhayiṣyamāṇābhyām | grāhayiṣyamāṇābhiḥ |
Dative | grāhayiṣyamāṇāyai | grāhayiṣyamāṇābhyām | grāhayiṣyamāṇābhyaḥ |
Ablative | grāhayiṣyamāṇāyāḥ | grāhayiṣyamāṇābhyām | grāhayiṣyamāṇābhyaḥ |
Genitive | grāhayiṣyamāṇāyāḥ | grāhayiṣyamāṇayoḥ | grāhayiṣyamāṇānām |
Locative | grāhayiṣyamāṇāyām | grāhayiṣyamāṇayoḥ | grāhayiṣyamāṇāsu |