Declension table of ?grāhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegrāhayiṣyamāṇam grāhayiṣyamāṇe grāhayiṣyamāṇāni
Vocativegrāhayiṣyamāṇa grāhayiṣyamāṇe grāhayiṣyamāṇāni
Accusativegrāhayiṣyamāṇam grāhayiṣyamāṇe grāhayiṣyamāṇāni
Instrumentalgrāhayiṣyamāṇena grāhayiṣyamāṇābhyām grāhayiṣyamāṇaiḥ
Dativegrāhayiṣyamāṇāya grāhayiṣyamāṇābhyām grāhayiṣyamāṇebhyaḥ
Ablativegrāhayiṣyamāṇāt grāhayiṣyamāṇābhyām grāhayiṣyamāṇebhyaḥ
Genitivegrāhayiṣyamāṇasya grāhayiṣyamāṇayoḥ grāhayiṣyamāṇānām
Locativegrāhayiṣyamāṇe grāhayiṣyamāṇayoḥ grāhayiṣyamāṇeṣu

Compound grāhayiṣyamāṇa -

Adverb -grāhayiṣyamāṇam -grāhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria