Declension table of ?grāhayat

Deva

MasculineSingularDualPlural
Nominativegrāhayan grāhayantau grāhayantaḥ
Vocativegrāhayan grāhayantau grāhayantaḥ
Accusativegrāhayantam grāhayantau grāhayataḥ
Instrumentalgrāhayatā grāhayadbhyām grāhayadbhiḥ
Dativegrāhayate grāhayadbhyām grāhayadbhyaḥ
Ablativegrāhayataḥ grāhayadbhyām grāhayadbhyaḥ
Genitivegrāhayataḥ grāhayatoḥ grāhayatām
Locativegrāhayati grāhayatoḥ grāhayatsu

Compound grāhayat -

Adverb -grāhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria