Declension table of ?grāhayamāṇā

Deva

FeminineSingularDualPlural
Nominativegrāhayamāṇā grāhayamāṇe grāhayamāṇāḥ
Vocativegrāhayamāṇe grāhayamāṇe grāhayamāṇāḥ
Accusativegrāhayamāṇām grāhayamāṇe grāhayamāṇāḥ
Instrumentalgrāhayamāṇayā grāhayamāṇābhyām grāhayamāṇābhiḥ
Dativegrāhayamāṇāyai grāhayamāṇābhyām grāhayamāṇābhyaḥ
Ablativegrāhayamāṇāyāḥ grāhayamāṇābhyām grāhayamāṇābhyaḥ
Genitivegrāhayamāṇāyāḥ grāhayamāṇayoḥ grāhayamāṇānām
Locativegrāhayamāṇāyām grāhayamāṇayoḥ grāhayamāṇāsu

Adverb -grāhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria