Declension table of grāhayamāṇa

Deva

MasculineSingularDualPlural
Nominativegrāhayamāṇaḥ grāhayamāṇau grāhayamāṇāḥ
Vocativegrāhayamāṇa grāhayamāṇau grāhayamāṇāḥ
Accusativegrāhayamāṇam grāhayamāṇau grāhayamāṇān
Instrumentalgrāhayamāṇena grāhayamāṇābhyām grāhayamāṇaiḥ
Dativegrāhayamāṇāya grāhayamāṇābhyām grāhayamāṇebhyaḥ
Ablativegrāhayamāṇāt grāhayamāṇābhyām grāhayamāṇebhyaḥ
Genitivegrāhayamāṇasya grāhayamāṇayoḥ grāhayamāṇānām
Locativegrāhayamāṇe grāhayamāṇayoḥ grāhayamāṇeṣu

Compound grāhayamāṇa -

Adverb -grāhayamāṇam -grāhayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria