सुबन्तावली ?ग्राहककृकर

Roma

पुमान्एकद्विबहु
प्रथमाग्राहककृकरः ग्राहककृकरौ ग्राहककृकराः
सम्बोधनम्ग्राहककृकर ग्राहककृकरौ ग्राहककृकराः
द्वितीयाग्राहककृकरम् ग्राहककृकरौ ग्राहककृकरान्
तृतीयाग्राहककृकरेण ग्राहककृकराभ्याम् ग्राहककृकरैः ग्राहककृकरेभिः
चतुर्थीग्राहककृकराय ग्राहककृकराभ्याम् ग्राहककृकरेभ्यः
पञ्चमीग्राहककृकरात् ग्राहककृकराभ्याम् ग्राहककृकरेभ्यः
षष्ठीग्राहककृकरस्य ग्राहककृकरयोः ग्राहककृकराणाम्
सप्तमीग्राहककृकरे ग्राहककृकरयोः ग्राहककृकरेषु

समास ग्राहककृकर

अव्यय ॰ग्राहककृकरम् ॰ग्राहककृकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria