Declension table of grāha

Deva

NeuterSingularDualPlural
Nominativegrāham grāhe grāhāṇi
Vocativegrāha grāhe grāhāṇi
Accusativegrāham grāhe grāhāṇi
Instrumentalgrāheṇa grāhābhyām grāhaiḥ
Dativegrāhāya grāhābhyām grāhebhyaḥ
Ablativegrāhāt grāhābhyām grāhebhyaḥ
Genitivegrāhasya grāhayoḥ grāhāṇām
Locativegrāhe grāhayoḥ grāheṣu

Compound grāha -

Adverb -grāham -grāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria