Declension table of ?grāhaṇīyā

Deva

FeminineSingularDualPlural
Nominativegrāhaṇīyā grāhaṇīye grāhaṇīyāḥ
Vocativegrāhaṇīye grāhaṇīye grāhaṇīyāḥ
Accusativegrāhaṇīyām grāhaṇīye grāhaṇīyāḥ
Instrumentalgrāhaṇīyayā grāhaṇīyābhyām grāhaṇīyābhiḥ
Dativegrāhaṇīyāyai grāhaṇīyābhyām grāhaṇīyābhyaḥ
Ablativegrāhaṇīyāyāḥ grāhaṇīyābhyām grāhaṇīyābhyaḥ
Genitivegrāhaṇīyāyāḥ grāhaṇīyayoḥ grāhaṇīyānām
Locativegrāhaṇīyāyām grāhaṇīyayoḥ grāhaṇīyāsu

Adverb -grāhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria