Declension table of grāhaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhaṇīyam | grāhaṇīye | grāhaṇīyāni |
Vocative | grāhaṇīya | grāhaṇīye | grāhaṇīyāni |
Accusative | grāhaṇīyam | grāhaṇīye | grāhaṇīyāni |
Instrumental | grāhaṇīyena | grāhaṇīyābhyām | grāhaṇīyaiḥ |
Dative | grāhaṇīyāya | grāhaṇīyābhyām | grāhaṇīyebhyaḥ |
Ablative | grāhaṇīyāt | grāhaṇīyābhyām | grāhaṇīyebhyaḥ |
Genitive | grāhaṇīyasya | grāhaṇīyayoḥ | grāhaṇīyānām |
Locative | grāhaṇīye | grāhaṇīyayoḥ | grāhaṇīyeṣu |