Declension table of ?grāhaṇīya

Deva

NeuterSingularDualPlural
Nominativegrāhaṇīyam grāhaṇīye grāhaṇīyāni
Vocativegrāhaṇīya grāhaṇīye grāhaṇīyāni
Accusativegrāhaṇīyam grāhaṇīye grāhaṇīyāni
Instrumentalgrāhaṇīyena grāhaṇīyābhyām grāhaṇīyaiḥ
Dativegrāhaṇīyāya grāhaṇīyābhyām grāhaṇīyebhyaḥ
Ablativegrāhaṇīyāt grāhaṇīyābhyām grāhaṇīyebhyaḥ
Genitivegrāhaṇīyasya grāhaṇīyayoḥ grāhaṇīyānām
Locativegrāhaṇīye grāhaṇīyayoḥ grāhaṇīyeṣu

Compound grāhaṇīya -

Adverb -grāhaṇīyam -grāhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria