Declension table of grāhaṇīya

Deva

MasculineSingularDualPlural
Nominativegrāhaṇīyaḥ grāhaṇīyau grāhaṇīyāḥ
Vocativegrāhaṇīya grāhaṇīyau grāhaṇīyāḥ
Accusativegrāhaṇīyam grāhaṇīyau grāhaṇīyān
Instrumentalgrāhaṇīyena grāhaṇīyābhyām grāhaṇīyaiḥ
Dativegrāhaṇīyāya grāhaṇīyābhyām grāhaṇīyebhyaḥ
Ablativegrāhaṇīyāt grāhaṇīyābhyām grāhaṇīyebhyaḥ
Genitivegrāhaṇīyasya grāhaṇīyayoḥ grāhaṇīyānām
Locativegrāhaṇīye grāhaṇīyayoḥ grāhaṇīyeṣu

Compound grāhaṇīya -

Adverb -grāhaṇīyam -grāhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria