Declension table of grāhaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāhaṇīyaḥ | grāhaṇīyau | grāhaṇīyāḥ |
Vocative | grāhaṇīya | grāhaṇīyau | grāhaṇīyāḥ |
Accusative | grāhaṇīyam | grāhaṇīyau | grāhaṇīyān |
Instrumental | grāhaṇīyena | grāhaṇīyābhyām | grāhaṇīyaiḥ |
Dative | grāhaṇīyāya | grāhaṇīyābhyām | grāhaṇīyebhyaḥ |
Ablative | grāhaṇīyāt | grāhaṇīyābhyām | grāhaṇīyebhyaḥ |
Genitive | grāhaṇīyasya | grāhaṇīyayoḥ | grāhaṇīyānām |
Locative | grāhaṇīye | grāhaṇīyayoḥ | grāhaṇīyeṣu |