Declension table of govindasvāmin

Deva

MasculineSingularDualPlural
Nominativegovindasvāmī govindasvāminau govindasvāminaḥ
Vocativegovindasvāmin govindasvāminau govindasvāminaḥ
Accusativegovindasvāminam govindasvāminau govindasvāminaḥ
Instrumentalgovindasvāminā govindasvāmibhyām govindasvāmibhiḥ
Dativegovindasvāmine govindasvāmibhyām govindasvāmibhyaḥ
Ablativegovindasvāminaḥ govindasvāmibhyām govindasvāmibhyaḥ
Genitivegovindasvāminaḥ govindasvāminoḥ govindasvāminām
Locativegovindasvāmini govindasvāminoḥ govindasvāmiṣu

Compound govindasvāmi -

Adverb -govindasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria