Declension table of govindabhāṣya

Deva

NeuterSingularDualPlural
Nominativegovindabhāṣyam govindabhāṣye govindabhāṣyāṇi
Vocativegovindabhāṣya govindabhāṣye govindabhāṣyāṇi
Accusativegovindabhāṣyam govindabhāṣye govindabhāṣyāṇi
Instrumentalgovindabhāṣyeṇa govindabhāṣyābhyām govindabhāṣyaiḥ
Dativegovindabhāṣyāya govindabhāṣyābhyām govindabhāṣyebhyaḥ
Ablativegovindabhāṣyāt govindabhāṣyābhyām govindabhāṣyebhyaḥ
Genitivegovindabhāṣyasya govindabhāṣyayoḥ govindabhāṣyāṇām
Locativegovindabhāṣye govindabhāṣyayoḥ govindabhāṣyeṣu

Compound govindabhāṣya -

Adverb -govindabhāṣyam -govindabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria