Declension table of govardhanamaṭha

Deva

MasculineSingularDualPlural
Nominativegovardhanamaṭhaḥ govardhanamaṭhau govardhanamaṭhāḥ
Vocativegovardhanamaṭha govardhanamaṭhau govardhanamaṭhāḥ
Accusativegovardhanamaṭham govardhanamaṭhau govardhanamaṭhān
Instrumentalgovardhanamaṭhena govardhanamaṭhābhyām govardhanamaṭhaiḥ govardhanamaṭhebhiḥ
Dativegovardhanamaṭhāya govardhanamaṭhābhyām govardhanamaṭhebhyaḥ
Ablativegovardhanamaṭhāt govardhanamaṭhābhyām govardhanamaṭhebhyaḥ
Genitivegovardhanamaṭhasya govardhanamaṭhayoḥ govardhanamaṭhānām
Locativegovardhanamaṭhe govardhanamaṭhayoḥ govardhanamaṭheṣu

Compound govardhanamaṭha -

Adverb -govardhanamaṭham -govardhanamaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria