Declension table of gorakṣya

Deva

NeuterSingularDualPlural
Nominativegorakṣyam gorakṣye gorakṣyāṇi
Vocativegorakṣya gorakṣye gorakṣyāṇi
Accusativegorakṣyam gorakṣye gorakṣyāṇi
Instrumentalgorakṣyeṇa gorakṣyābhyām gorakṣyaiḥ
Dativegorakṣyāya gorakṣyābhyām gorakṣyebhyaḥ
Ablativegorakṣyāt gorakṣyābhyām gorakṣyebhyaḥ
Genitivegorakṣyasya gorakṣyayoḥ gorakṣyāṇām
Locativegorakṣye gorakṣyayoḥ gorakṣyeṣu

Compound gorakṣya -

Adverb -gorakṣyam -gorakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria