Declension table of ?gorakṣikā

Deva

FeminineSingularDualPlural
Nominativegorakṣikā gorakṣike gorakṣikāḥ
Vocativegorakṣike gorakṣike gorakṣikāḥ
Accusativegorakṣikām gorakṣike gorakṣikāḥ
Instrumentalgorakṣikayā gorakṣikābhyām gorakṣikābhiḥ
Dativegorakṣikāyai gorakṣikābhyām gorakṣikābhyaḥ
Ablativegorakṣikāyāḥ gorakṣikābhyām gorakṣikābhyaḥ
Genitivegorakṣikāyāḥ gorakṣikayoḥ gorakṣikāṇām
Locativegorakṣikāyām gorakṣikayoḥ gorakṣikāsu

Adverb -gorakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria