Declension table of gorakṣaśataka

Deva

NeuterSingularDualPlural
Nominativegorakṣaśatakam gorakṣaśatake gorakṣaśatakāni
Vocativegorakṣaśataka gorakṣaśatake gorakṣaśatakāni
Accusativegorakṣaśatakam gorakṣaśatake gorakṣaśatakāni
Instrumentalgorakṣaśatakena gorakṣaśatakābhyām gorakṣaśatakaiḥ
Dativegorakṣaśatakāya gorakṣaśatakābhyām gorakṣaśatakebhyaḥ
Ablativegorakṣaśatakāt gorakṣaśatakābhyām gorakṣaśatakebhyaḥ
Genitivegorakṣaśatakasya gorakṣaśatakayoḥ gorakṣaśatakānām
Locativegorakṣaśatake gorakṣaśatakayoḥ gorakṣaśatakeṣu

Compound gorakṣaśataka -

Adverb -gorakṣaśatakam -gorakṣaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria