Declension table of gorakṣāsana

Deva

NeuterSingularDualPlural
Nominativegorakṣāsanam gorakṣāsane gorakṣāsanāni
Vocativegorakṣāsana gorakṣāsane gorakṣāsanāni
Accusativegorakṣāsanam gorakṣāsane gorakṣāsanāni
Instrumentalgorakṣāsanena gorakṣāsanābhyām gorakṣāsanaiḥ
Dativegorakṣāsanāya gorakṣāsanābhyām gorakṣāsanebhyaḥ
Ablativegorakṣāsanāt gorakṣāsanābhyām gorakṣāsanebhyaḥ
Genitivegorakṣāsanasya gorakṣāsanayoḥ gorakṣāsanānām
Locativegorakṣāsane gorakṣāsanayoḥ gorakṣāsaneṣu

Compound gorakṣāsana -

Adverb -gorakṣāsanam -gorakṣāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria