Declension table of gorakṣa

Deva

MasculineSingularDualPlural
Nominativegorakṣaḥ gorakṣau gorakṣāḥ
Vocativegorakṣa gorakṣau gorakṣāḥ
Accusativegorakṣam gorakṣau gorakṣān
Instrumentalgorakṣeṇa gorakṣābhyām gorakṣaiḥ gorakṣebhiḥ
Dativegorakṣāya gorakṣābhyām gorakṣebhyaḥ
Ablativegorakṣāt gorakṣābhyām gorakṣebhyaḥ
Genitivegorakṣasya gorakṣayoḥ gorakṣāṇām
Locativegorakṣe gorakṣayoḥ gorakṣeṣu

Compound gorakṣa -

Adverb -gorakṣam -gorakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria