Declension table of gopucchāgra

Deva

NeuterSingularDualPlural
Nominativegopucchāgram gopucchāgre gopucchāgrāṇi
Vocativegopucchāgra gopucchāgre gopucchāgrāṇi
Accusativegopucchāgram gopucchāgre gopucchāgrāṇi
Instrumentalgopucchāgreṇa gopucchāgrābhyām gopucchāgraiḥ
Dativegopucchāgrāya gopucchāgrābhyām gopucchāgrebhyaḥ
Ablativegopucchāgrāt gopucchāgrābhyām gopucchāgrebhyaḥ
Genitivegopucchāgrasya gopucchāgrayoḥ gopucchāgrāṇām
Locativegopucchāgre gopucchāgrayoḥ gopucchāgreṣu

Compound gopucchāgra -

Adverb -gopucchāgram -gopucchāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria