सुबन्तावली ?गोपीनाथसप्तशती

Roma

स्त्रीएकद्विबहु
प्रथमागोपीनाथसप्तशती गोपीनाथसप्तशत्यौ गोपीनाथसप्तशत्यः
सम्बोधनम्गोपीनाथसप्तशति गोपीनाथसप्तशत्यौ गोपीनाथसप्तशत्यः
द्वितीयागोपीनाथसप्तशतीम् गोपीनाथसप्तशत्यौ गोपीनाथसप्तशतीः
तृतीयागोपीनाथसप्तशत्या गोपीनाथसप्तशतीभ्याम् गोपीनाथसप्तशतीभिः
चतुर्थीगोपीनाथसप्तशत्यै गोपीनाथसप्तशतीभ्याम् गोपीनाथसप्तशतीभ्यः
पञ्चमीगोपीनाथसप्तशत्याः गोपीनाथसप्तशतीभ्याम् गोपीनाथसप्तशतीभ्यः
षष्ठीगोपीनाथसप्तशत्याः गोपीनाथसप्तशत्योः गोपीनाथसप्तशतीनाम्
सप्तमीगोपीनाथसप्तशत्याम् गोपीनाथसप्तशत्योः गोपीनाथसप्तशतीषु

समास गोपीनाथसप्तशति गोपीनाथसप्तशती

अव्यय ॰गोपीनाथसप्तशति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria