सुबन्तावली ?गोपीचन्दनोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमागोपीचन्दनोपनिषत् गोपीचन्दनोपनिषदौ गोपीचन्दनोपनिषदः
सम्बोधनम्गोपीचन्दनोपनिषत् गोपीचन्दनोपनिषदौ गोपीचन्दनोपनिषदः
द्वितीयागोपीचन्दनोपनिषदम् गोपीचन्दनोपनिषदौ गोपीचन्दनोपनिषदः
तृतीयागोपीचन्दनोपनिषदा गोपीचन्दनोपनिषद्भ्याम् गोपीचन्दनोपनिषद्भिः
चतुर्थीगोपीचन्दनोपनिषदे गोपीचन्दनोपनिषद्भ्याम् गोपीचन्दनोपनिषद्भ्यः
पञ्चमीगोपीचन्दनोपनिषदः गोपीचन्दनोपनिषद्भ्याम् गोपीचन्दनोपनिषद्भ्यः
षष्ठीगोपीचन्दनोपनिषदः गोपीचन्दनोपनिषदोः गोपीचन्दनोपनिषदाम्
सप्तमीगोपीचन्दनोपनिषदि गोपीचन्दनोपनिषदोः गोपीचन्दनोपनिषत्सु

समास गोपीचन्दनोपनिषत्

अव्यय ॰गोपीचन्दनोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria