Declension table of ?gophitavya

Deva

NeuterSingularDualPlural
Nominativegophitavyam gophitavye gophitavyāni
Vocativegophitavya gophitavye gophitavyāni
Accusativegophitavyam gophitavye gophitavyāni
Instrumentalgophitavyena gophitavyābhyām gophitavyaiḥ
Dativegophitavyāya gophitavyābhyām gophitavyebhyaḥ
Ablativegophitavyāt gophitavyābhyām gophitavyebhyaḥ
Genitivegophitavyasya gophitavyayoḥ gophitavyānām
Locativegophitavye gophitavyayoḥ gophitavyeṣu

Compound gophitavya -

Adverb -gophitavyam -gophitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria