Declension table of ?gophitavya

Deva

MasculineSingularDualPlural
Nominativegophitavyaḥ gophitavyau gophitavyāḥ
Vocativegophitavya gophitavyau gophitavyāḥ
Accusativegophitavyam gophitavyau gophitavyān
Instrumentalgophitavyena gophitavyābhyām gophitavyaiḥ gophitavyebhiḥ
Dativegophitavyāya gophitavyābhyām gophitavyebhyaḥ
Ablativegophitavyāt gophitavyābhyām gophitavyebhyaḥ
Genitivegophitavyasya gophitavyayoḥ gophitavyānām
Locativegophitavye gophitavyayoḥ gophitavyeṣu

Compound gophitavya -

Adverb -gophitavyam -gophitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria