Declension table of ?gophiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegophiṣyamāṇā gophiṣyamāṇe gophiṣyamāṇāḥ
Vocativegophiṣyamāṇe gophiṣyamāṇe gophiṣyamāṇāḥ
Accusativegophiṣyamāṇām gophiṣyamāṇe gophiṣyamāṇāḥ
Instrumentalgophiṣyamāṇayā gophiṣyamāṇābhyām gophiṣyamāṇābhiḥ
Dativegophiṣyamāṇāyai gophiṣyamāṇābhyām gophiṣyamāṇābhyaḥ
Ablativegophiṣyamāṇāyāḥ gophiṣyamāṇābhyām gophiṣyamāṇābhyaḥ
Genitivegophiṣyamāṇāyāḥ gophiṣyamāṇayoḥ gophiṣyamāṇānām
Locativegophiṣyamāṇāyām gophiṣyamāṇayoḥ gophiṣyamāṇāsu

Adverb -gophiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria