Declension table of ?gophiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegophiṣyamāṇam gophiṣyamāṇe gophiṣyamāṇāni
Vocativegophiṣyamāṇa gophiṣyamāṇe gophiṣyamāṇāni
Accusativegophiṣyamāṇam gophiṣyamāṇe gophiṣyamāṇāni
Instrumentalgophiṣyamāṇena gophiṣyamāṇābhyām gophiṣyamāṇaiḥ
Dativegophiṣyamāṇāya gophiṣyamāṇābhyām gophiṣyamāṇebhyaḥ
Ablativegophiṣyamāṇāt gophiṣyamāṇābhyām gophiṣyamāṇebhyaḥ
Genitivegophiṣyamāṇasya gophiṣyamāṇayoḥ gophiṣyamāṇānām
Locativegophiṣyamāṇe gophiṣyamāṇayoḥ gophiṣyamāṇeṣu

Compound gophiṣyamāṇa -

Adverb -gophiṣyamāṇam -gophiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria