Declension table of ?gophiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegophiṣyamāṇaḥ gophiṣyamāṇau gophiṣyamāṇāḥ
Vocativegophiṣyamāṇa gophiṣyamāṇau gophiṣyamāṇāḥ
Accusativegophiṣyamāṇam gophiṣyamāṇau gophiṣyamāṇān
Instrumentalgophiṣyamāṇena gophiṣyamāṇābhyām gophiṣyamāṇaiḥ gophiṣyamāṇebhiḥ
Dativegophiṣyamāṇāya gophiṣyamāṇābhyām gophiṣyamāṇebhyaḥ
Ablativegophiṣyamāṇāt gophiṣyamāṇābhyām gophiṣyamāṇebhyaḥ
Genitivegophiṣyamāṇasya gophiṣyamāṇayoḥ gophiṣyamāṇānām
Locativegophiṣyamāṇe gophiṣyamāṇayoḥ gophiṣyamāṇeṣu

Compound gophiṣyamāṇa -

Adverb -gophiṣyamāṇam -gophiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria