सुबन्तावली ?गोपयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागोपयिष्यन्ती गोपयिष्यन्त्यौ गोपयिष्यन्त्यः
सम्बोधनम्गोपयिष्यन्ति गोपयिष्यन्त्यौ गोपयिष्यन्त्यः
द्वितीयागोपयिष्यन्तीम् गोपयिष्यन्त्यौ गोपयिष्यन्तीः
तृतीयागोपयिष्यन्त्या गोपयिष्यन्तीभ्याम् गोपयिष्यन्तीभिः
चतुर्थीगोपयिष्यन्त्यै गोपयिष्यन्तीभ्याम् गोपयिष्यन्तीभ्यः
पञ्चमीगोपयिष्यन्त्याः गोपयिष्यन्तीभ्याम् गोपयिष्यन्तीभ्यः
षष्ठीगोपयिष्यन्त्याः गोपयिष्यन्त्योः गोपयिष्यन्तीनाम्
सप्तमीगोपयिष्यन्त्याम् गोपयिष्यन्त्योः गोपयिष्यन्तीषु

समास गोपयिष्यन्ति गोपयिष्यन्ती

अव्यय ॰गोपयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria