Declension table of ?goparāṣṭra

Deva

MasculineSingularDualPlural
Nominativegoparāṣṭraḥ goparāṣṭrau goparāṣṭrāḥ
Vocativegoparāṣṭra goparāṣṭrau goparāṣṭrāḥ
Accusativegoparāṣṭram goparāṣṭrau goparāṣṭrān
Instrumentalgoparāṣṭreṇa goparāṣṭrābhyām goparāṣṭraiḥ goparāṣṭrebhiḥ
Dativegoparāṣṭrāya goparāṣṭrābhyām goparāṣṭrebhyaḥ
Ablativegoparāṣṭrāt goparāṣṭrābhyām goparāṣṭrebhyaḥ
Genitivegoparāṣṭrasya goparāṣṭrayoḥ goparāṣṭrāṇām
Locativegoparāṣṭre goparāṣṭrayoḥ goparāṣṭreṣu

Compound goparāṣṭra -

Adverb -goparāṣṭram -goparāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria