Declension table of ?gopāyiṣyat

Deva

NeuterSingularDualPlural
Nominativegopāyiṣyat gopāyiṣyantī gopāyiṣyatī gopāyiṣyanti
Vocativegopāyiṣyat gopāyiṣyantī gopāyiṣyatī gopāyiṣyanti
Accusativegopāyiṣyat gopāyiṣyantī gopāyiṣyatī gopāyiṣyanti
Instrumentalgopāyiṣyatā gopāyiṣyadbhyām gopāyiṣyadbhiḥ
Dativegopāyiṣyate gopāyiṣyadbhyām gopāyiṣyadbhyaḥ
Ablativegopāyiṣyataḥ gopāyiṣyadbhyām gopāyiṣyadbhyaḥ
Genitivegopāyiṣyataḥ gopāyiṣyatoḥ gopāyiṣyatām
Locativegopāyiṣyati gopāyiṣyatoḥ gopāyiṣyatsu

Adverb -gopāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria