Declension table of gopāditya

Deva

MasculineSingularDualPlural
Nominativegopādityaḥ gopādityau gopādityāḥ
Vocativegopāditya gopādityau gopādityāḥ
Accusativegopādityam gopādityau gopādityān
Instrumentalgopādityena gopādityābhyām gopādityaiḥ gopādityebhiḥ
Dativegopādityāya gopādityābhyām gopādityebhyaḥ
Ablativegopādityāt gopādityābhyām gopādityebhyaḥ
Genitivegopādityasya gopādityayoḥ gopādityānām
Locativegopāditye gopādityayoḥ gopādityeṣu

Compound gopāditya -

Adverb -gopādityam -gopādityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria