Declension table of ?gomyamāna

Deva

NeuterSingularDualPlural
Nominativegomyamānam gomyamāne gomyamānāni
Vocativegomyamāna gomyamāne gomyamānāni
Accusativegomyamānam gomyamāne gomyamānāni
Instrumentalgomyamānena gomyamānābhyām gomyamānaiḥ
Dativegomyamānāya gomyamānābhyām gomyamānebhyaḥ
Ablativegomyamānāt gomyamānābhyām gomyamānebhyaḥ
Genitivegomyamānasya gomyamānayoḥ gomyamānānām
Locativegomyamāne gomyamānayoḥ gomyamāneṣu

Compound gomyamāna -

Adverb -gomyamānam -gomyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria