सुबन्तावली ?गोमूत्रिकाबन्ध

Roma

पुमान्एकद्विबहु
प्रथमागोमूत्रिकाबन्धः गोमूत्रिकाबन्धौ गोमूत्रिकाबन्धाः
सम्बोधनम्गोमूत्रिकाबन्ध गोमूत्रिकाबन्धौ गोमूत्रिकाबन्धाः
द्वितीयागोमूत्रिकाबन्धम् गोमूत्रिकाबन्धौ गोमूत्रिकाबन्धान्
तृतीयागोमूत्रिकाबन्धेन गोमूत्रिकाबन्धाभ्याम् गोमूत्रिकाबन्धैः गोमूत्रिकाबन्धेभिः
चतुर्थीगोमूत्रिकाबन्धाय गोमूत्रिकाबन्धाभ्याम् गोमूत्रिकाबन्धेभ्यः
पञ्चमीगोमूत्रिकाबन्धात् गोमूत्रिकाबन्धाभ्याम् गोमूत्रिकाबन्धेभ्यः
षष्ठीगोमूत्रिकाबन्धस्य गोमूत्रिकाबन्धयोः गोमूत्रिकाबन्धानाम्
सप्तमीगोमूत्रिकाबन्धे गोमूत्रिकाबन्धयोः गोमूत्रिकाबन्धेषु

समास गोमूत्रिकाबन्ध

अव्यय ॰गोमूत्रिकाबन्धम् ॰गोमूत्रिकाबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria