सुबन्तावली ?गोमुखव्याघ्र

Roma

पुमान्एकद्विबहु
प्रथमागोमुखव्याघ्रः गोमुखव्याघ्रौ गोमुखव्याघ्राः
सम्बोधनम्गोमुखव्याघ्र गोमुखव्याघ्रौ गोमुखव्याघ्राः
द्वितीयागोमुखव्याघ्रम् गोमुखव्याघ्रौ गोमुखव्याघ्रान्
तृतीयागोमुखव्याघ्रेण गोमुखव्याघ्राभ्याम् गोमुखव्याघ्रैः गोमुखव्याघ्रेभिः
चतुर्थीगोमुखव्याघ्राय गोमुखव्याघ्राभ्याम् गोमुखव्याघ्रेभ्यः
पञ्चमीगोमुखव्याघ्रात् गोमुखव्याघ्राभ्याम् गोमुखव्याघ्रेभ्यः
षष्ठीगोमुखव्याघ्रस्य गोमुखव्याघ्रयोः गोमुखव्याघ्राणाम्
सप्तमीगोमुखव्याघ्रे गोमुखव्याघ्रयोः गोमुखव्याघ्रेषु

समास गोमुखव्याघ्र

अव्यय ॰गोमुखव्याघ्रम् ॰गोमुखव्याघ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria