Declension table of ?gomayitavatī

Deva

FeminineSingularDualPlural
Nominativegomayitavatī gomayitavatyau gomayitavatyaḥ
Vocativegomayitavati gomayitavatyau gomayitavatyaḥ
Accusativegomayitavatīm gomayitavatyau gomayitavatīḥ
Instrumentalgomayitavatyā gomayitavatībhyām gomayitavatībhiḥ
Dativegomayitavatyai gomayitavatībhyām gomayitavatībhyaḥ
Ablativegomayitavatyāḥ gomayitavatībhyām gomayitavatībhyaḥ
Genitivegomayitavatyāḥ gomayitavatyoḥ gomayitavatīnām
Locativegomayitavatyām gomayitavatyoḥ gomayitavatīṣu

Compound gomayitavati - gomayitavatī -

Adverb -gomayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria