Declension table of ?gomayitavat

Deva

MasculineSingularDualPlural
Nominativegomayitavān gomayitavantau gomayitavantaḥ
Vocativegomayitavan gomayitavantau gomayitavantaḥ
Accusativegomayitavantam gomayitavantau gomayitavataḥ
Instrumentalgomayitavatā gomayitavadbhyām gomayitavadbhiḥ
Dativegomayitavate gomayitavadbhyām gomayitavadbhyaḥ
Ablativegomayitavataḥ gomayitavadbhyām gomayitavadbhyaḥ
Genitivegomayitavataḥ gomayitavatoḥ gomayitavatām
Locativegomayitavati gomayitavatoḥ gomayitavatsu

Compound gomayitavat -

Adverb -gomayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria